Declension table of ?grāsapramāṇa

Deva

NeuterSingularDualPlural
Nominativegrāsapramāṇam grāsapramāṇe grāsapramāṇāni
Vocativegrāsapramāṇa grāsapramāṇe grāsapramāṇāni
Accusativegrāsapramāṇam grāsapramāṇe grāsapramāṇāni
Instrumentalgrāsapramāṇena grāsapramāṇābhyām grāsapramāṇaiḥ
Dativegrāsapramāṇāya grāsapramāṇābhyām grāsapramāṇebhyaḥ
Ablativegrāsapramāṇāt grāsapramāṇābhyām grāsapramāṇebhyaḥ
Genitivegrāsapramāṇasya grāsapramāṇayoḥ grāsapramāṇānām
Locativegrāsapramāṇe grāsapramāṇayoḥ grāsapramāṇeṣu

Compound grāsapramāṇa -

Adverb -grāsapramāṇam -grāsapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria