Declension table of ?grāmyavārttā

Deva

FeminineSingularDualPlural
Nominativegrāmyavārttā grāmyavārtte grāmyavārttāḥ
Vocativegrāmyavārtte grāmyavārtte grāmyavārttāḥ
Accusativegrāmyavārttām grāmyavārtte grāmyavārttāḥ
Instrumentalgrāmyavārttayā grāmyavārttābhyām grāmyavārttābhiḥ
Dativegrāmyavārttāyai grāmyavārttābhyām grāmyavārttābhyaḥ
Ablativegrāmyavārttāyāḥ grāmyavārttābhyām grāmyavārttābhyaḥ
Genitivegrāmyavārttāyāḥ grāmyavārttayoḥ grāmyavārttānām
Locativegrāmyavārttāyām grāmyavārttayoḥ grāmyavārttāsu

Adverb -grāmyavārttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria