Declension table of ?grāmyasukha

Deva

NeuterSingularDualPlural
Nominativegrāmyasukham grāmyasukhe grāmyasukhāni
Vocativegrāmyasukha grāmyasukhe grāmyasukhāni
Accusativegrāmyasukham grāmyasukhe grāmyasukhāni
Instrumentalgrāmyasukhena grāmyasukhābhyām grāmyasukhaiḥ
Dativegrāmyasukhāya grāmyasukhābhyām grāmyasukhebhyaḥ
Ablativegrāmyasukhāt grāmyasukhābhyām grāmyasukhebhyaḥ
Genitivegrāmyasukhasya grāmyasukhayoḥ grāmyasukhānām
Locativegrāmyasukhe grāmyasukhayoḥ grāmyasukheṣu

Compound grāmyasukha -

Adverb -grāmyasukham -grāmyasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria