Declension table of ?grāmyapaśu

Deva

MasculineSingularDualPlural
Nominativegrāmyapaśuḥ grāmyapaśū grāmyapaśavaḥ
Vocativegrāmyapaśo grāmyapaśū grāmyapaśavaḥ
Accusativegrāmyapaśum grāmyapaśū grāmyapaśūn
Instrumentalgrāmyapaśunā grāmyapaśubhyām grāmyapaśubhiḥ
Dativegrāmyapaśave grāmyapaśubhyām grāmyapaśubhyaḥ
Ablativegrāmyapaśoḥ grāmyapaśubhyām grāmyapaśubhyaḥ
Genitivegrāmyapaśoḥ grāmyapaśvoḥ grāmyapaśūnām
Locativegrāmyapaśau grāmyapaśvoḥ grāmyapaśuṣu

Compound grāmyapaśu -

Adverb -grāmyapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria