Declension table of ?grāmyamāṃsa

Deva

NeuterSingularDualPlural
Nominativegrāmyamāṃsam grāmyamāṃse grāmyamāṃsāni
Vocativegrāmyamāṃsa grāmyamāṃse grāmyamāṃsāni
Accusativegrāmyamāṃsam grāmyamāṃse grāmyamāṃsāni
Instrumentalgrāmyamāṃsena grāmyamāṃsābhyām grāmyamāṃsaiḥ
Dativegrāmyamāṃsāya grāmyamāṃsābhyām grāmyamāṃsebhyaḥ
Ablativegrāmyamāṃsāt grāmyamāṃsābhyām grāmyamāṃsebhyaḥ
Genitivegrāmyamāṃsasya grāmyamāṃsayoḥ grāmyamāṃsānām
Locativegrāmyamāṃse grāmyamāṃsayoḥ grāmyamāṃseṣu

Compound grāmyamāṃsa -

Adverb -grāmyamāṃsam -grāmyamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria