Declension table of ?grāmyakarkaṭī

Deva

FeminineSingularDualPlural
Nominativegrāmyakarkaṭī grāmyakarkaṭyau grāmyakarkaṭyaḥ
Vocativegrāmyakarkaṭi grāmyakarkaṭyau grāmyakarkaṭyaḥ
Accusativegrāmyakarkaṭīm grāmyakarkaṭyau grāmyakarkaṭīḥ
Instrumentalgrāmyakarkaṭyā grāmyakarkaṭībhyām grāmyakarkaṭībhiḥ
Dativegrāmyakarkaṭyai grāmyakarkaṭībhyām grāmyakarkaṭībhyaḥ
Ablativegrāmyakarkaṭyāḥ grāmyakarkaṭībhyām grāmyakarkaṭībhyaḥ
Genitivegrāmyakarkaṭyāḥ grāmyakarkaṭyoḥ grāmyakarkaṭīnām
Locativegrāmyakarkaṭyām grāmyakarkaṭyoḥ grāmyakarkaṭīṣu

Compound grāmyakarkaṭi - grāmyakarkaṭī -

Adverb -grāmyakarkaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria