Declension table of ?grāmyakanda

Deva

MasculineSingularDualPlural
Nominativegrāmyakandaḥ grāmyakandau grāmyakandāḥ
Vocativegrāmyakanda grāmyakandau grāmyakandāḥ
Accusativegrāmyakandam grāmyakandau grāmyakandān
Instrumentalgrāmyakandena grāmyakandābhyām grāmyakandaiḥ grāmyakandebhiḥ
Dativegrāmyakandāya grāmyakandābhyām grāmyakandebhyaḥ
Ablativegrāmyakandāt grāmyakandābhyām grāmyakandebhyaḥ
Genitivegrāmyakandasya grāmyakandayoḥ grāmyakandānām
Locativegrāmyakande grāmyakandayoḥ grāmyakandeṣu

Compound grāmyakanda -

Adverb -grāmyakandam -grāmyakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria