Declension table of ?grāmyakāma

Deva

MasculineSingularDualPlural
Nominativegrāmyakāmaḥ grāmyakāmau grāmyakāmāḥ
Vocativegrāmyakāma grāmyakāmau grāmyakāmāḥ
Accusativegrāmyakāmam grāmyakāmau grāmyakāmān
Instrumentalgrāmyakāmeṇa grāmyakāmābhyām grāmyakāmaiḥ grāmyakāmebhiḥ
Dativegrāmyakāmāya grāmyakāmābhyām grāmyakāmebhyaḥ
Ablativegrāmyakāmāt grāmyakāmābhyām grāmyakāmebhyaḥ
Genitivegrāmyakāmasya grāmyakāmayoḥ grāmyakāmāṇām
Locativegrāmyakāme grāmyakāmayoḥ grāmyakāmeṣu

Compound grāmyakāma -

Adverb -grāmyakāmam -grāmyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria