Declension table of grāmyadharmin

Deva

NeuterSingularDualPlural
Nominativegrāmyadharmi grāmyadharmiṇī grāmyadharmīṇi
Vocativegrāmyadharmin grāmyadharmi grāmyadharmiṇī grāmyadharmīṇi
Accusativegrāmyadharmi grāmyadharmiṇī grāmyadharmīṇi
Instrumentalgrāmyadharmiṇā grāmyadharmibhyām grāmyadharmibhiḥ
Dativegrāmyadharmiṇe grāmyadharmibhyām grāmyadharmibhyaḥ
Ablativegrāmyadharmiṇaḥ grāmyadharmibhyām grāmyadharmibhyaḥ
Genitivegrāmyadharmiṇaḥ grāmyadharmiṇoḥ grāmyadharmiṇām
Locativegrāmyadharmiṇi grāmyadharmiṇoḥ grāmyadharmiṣu

Compound grāmyadharmi -

Adverb -grāmyadharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria