Declension table of ?grāmyabuddhi

Deva

NeuterSingularDualPlural
Nominativegrāmyabuddhi grāmyabuddhinī grāmyabuddhīni
Vocativegrāmyabuddhi grāmyabuddhinī grāmyabuddhīni
Accusativegrāmyabuddhi grāmyabuddhinī grāmyabuddhīni
Instrumentalgrāmyabuddhinā grāmyabuddhibhyām grāmyabuddhibhiḥ
Dativegrāmyabuddhine grāmyabuddhibhyām grāmyabuddhibhyaḥ
Ablativegrāmyabuddhinaḥ grāmyabuddhibhyām grāmyabuddhibhyaḥ
Genitivegrāmyabuddhinaḥ grāmyabuddhinoḥ grāmyabuddhīnām
Locativegrāmyabuddhini grāmyabuddhinoḥ grāmyabuddhiṣu

Compound grāmyabuddhi -

Adverb -grāmyabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria