Declension table of ?grāmyabuddhi

Deva

MasculineSingularDualPlural
Nominativegrāmyabuddhiḥ grāmyabuddhī grāmyabuddhayaḥ
Vocativegrāmyabuddhe grāmyabuddhī grāmyabuddhayaḥ
Accusativegrāmyabuddhim grāmyabuddhī grāmyabuddhīn
Instrumentalgrāmyabuddhinā grāmyabuddhibhyām grāmyabuddhibhiḥ
Dativegrāmyabuddhaye grāmyabuddhibhyām grāmyabuddhibhyaḥ
Ablativegrāmyabuddheḥ grāmyabuddhibhyām grāmyabuddhibhyaḥ
Genitivegrāmyabuddheḥ grāmyabuddhyoḥ grāmyabuddhīnām
Locativegrāmyabuddhau grāmyabuddhyoḥ grāmyabuddhiṣu

Compound grāmyabuddhi -

Adverb -grāmyabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria