Declension table of ?grāmyāśva

Deva

MasculineSingularDualPlural
Nominativegrāmyāśvaḥ grāmyāśvau grāmyāśvāḥ
Vocativegrāmyāśva grāmyāśvau grāmyāśvāḥ
Accusativegrāmyāśvam grāmyāśvau grāmyāśvān
Instrumentalgrāmyāśvena grāmyāśvābhyām grāmyāśvaiḥ grāmyāśvebhiḥ
Dativegrāmyāśvāya grāmyāśvābhyām grāmyāśvebhyaḥ
Ablativegrāmyāśvāt grāmyāśvābhyām grāmyāśvebhyaḥ
Genitivegrāmyāśvasya grāmyāśvayoḥ grāmyāśvānām
Locativegrāmyāśve grāmyāśvayoḥ grāmyāśveṣu

Compound grāmyāśva -

Adverb -grāmyāśvam -grāmyāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria