Declension table of grāmya

Deva

NeuterSingularDualPlural
Nominativegrāmyam grāmye grāmyāṇi
Vocativegrāmya grāmye grāmyāṇi
Accusativegrāmyam grāmye grāmyāṇi
Instrumentalgrāmyeṇa grāmyābhyām grāmyaiḥ
Dativegrāmyāya grāmyābhyām grāmyebhyaḥ
Ablativegrāmyāt grāmyābhyām grāmyebhyaḥ
Genitivegrāmyasya grāmyayoḥ grāmyāṇām
Locativegrāmye grāmyayoḥ grāmyeṣu

Compound grāmya -

Adverb -grāmyam -grāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria