Declension table of ?grāmīyaka

Deva

MasculineSingularDualPlural
Nominativegrāmīyakaḥ grāmīyakau grāmīyakāḥ
Vocativegrāmīyaka grāmīyakau grāmīyakāḥ
Accusativegrāmīyakam grāmīyakau grāmīyakān
Instrumentalgrāmīyakeṇa grāmīyakābhyām grāmīyakaiḥ grāmīyakebhiḥ
Dativegrāmīyakāya grāmīyakābhyām grāmīyakebhyaḥ
Ablativegrāmīyakāt grāmīyakābhyām grāmīyakebhyaḥ
Genitivegrāmīyakasya grāmīyakayoḥ grāmīyakāṇām
Locativegrāmīyake grāmīyakayoḥ grāmīyakeṣu

Compound grāmīyaka -

Adverb -grāmīyakam -grāmīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria