Declension table of ?grāmeśvara

Deva

MasculineSingularDualPlural
Nominativegrāmeśvaraḥ grāmeśvarau grāmeśvarāḥ
Vocativegrāmeśvara grāmeśvarau grāmeśvarāḥ
Accusativegrāmeśvaram grāmeśvarau grāmeśvarān
Instrumentalgrāmeśvareṇa grāmeśvarābhyām grāmeśvaraiḥ grāmeśvarebhiḥ
Dativegrāmeśvarāya grāmeśvarābhyām grāmeśvarebhyaḥ
Ablativegrāmeśvarāt grāmeśvarābhyām grāmeśvarebhyaḥ
Genitivegrāmeśvarasya grāmeśvarayoḥ grāmeśvarāṇām
Locativegrāmeśvare grāmeśvarayoḥ grāmeśvareṣu

Compound grāmeśvara -

Adverb -grāmeśvaram -grāmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria