Declension table of ?grāmevāsinī

Deva

FeminineSingularDualPlural
Nominativegrāmevāsinī grāmevāsinyau grāmevāsinyaḥ
Vocativegrāmevāsini grāmevāsinyau grāmevāsinyaḥ
Accusativegrāmevāsinīm grāmevāsinyau grāmevāsinīḥ
Instrumentalgrāmevāsinyā grāmevāsinībhyām grāmevāsinībhiḥ
Dativegrāmevāsinyai grāmevāsinībhyām grāmevāsinībhyaḥ
Ablativegrāmevāsinyāḥ grāmevāsinībhyām grāmevāsinībhyaḥ
Genitivegrāmevāsinyāḥ grāmevāsinyoḥ grāmevāsinīnām
Locativegrāmevāsinyām grāmevāsinyoḥ grāmevāsinīṣu

Compound grāmevāsini - grāmevāsinī -

Adverb -grāmevāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria