Declension table of ?grāmevāsin

Deva

MasculineSingularDualPlural
Nominativegrāmevāsī grāmevāsinau grāmevāsinaḥ
Vocativegrāmevāsin grāmevāsinau grāmevāsinaḥ
Accusativegrāmevāsinam grāmevāsinau grāmevāsinaḥ
Instrumentalgrāmevāsinā grāmevāsibhyām grāmevāsibhiḥ
Dativegrāmevāsine grāmevāsibhyām grāmevāsibhyaḥ
Ablativegrāmevāsinaḥ grāmevāsibhyām grāmevāsibhyaḥ
Genitivegrāmevāsinaḥ grāmevāsinoḥ grāmevāsinām
Locativegrāmevāsini grāmevāsinoḥ grāmevāsiṣu

Compound grāmevāsi -

Adverb -grāmevāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria