Declension table of ?grāmevāsa

Deva

MasculineSingularDualPlural
Nominativegrāmevāsaḥ grāmevāsau grāmevāsāḥ
Vocativegrāmevāsa grāmevāsau grāmevāsāḥ
Accusativegrāmevāsam grāmevāsau grāmevāsān
Instrumentalgrāmevāsena grāmevāsābhyām grāmevāsaiḥ grāmevāsebhiḥ
Dativegrāmevāsāya grāmevāsābhyām grāmevāsebhyaḥ
Ablativegrāmevāsāt grāmevāsābhyām grāmevāsebhyaḥ
Genitivegrāmevāsasya grāmevāsayoḥ grāmevāsānām
Locativegrāmevāse grāmevāsayoḥ grāmevāseṣu

Compound grāmevāsa -

Adverb -grāmevāsam -grāmevāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria