Declension table of ?grāmegeya

Deva

MasculineSingularDualPlural
Nominativegrāmegeyaḥ grāmegeyau grāmegeyāḥ
Vocativegrāmegeya grāmegeyau grāmegeyāḥ
Accusativegrāmegeyam grāmegeyau grāmegeyān
Instrumentalgrāmegeyeṇa grāmegeyābhyām grāmegeyaiḥ grāmegeyebhiḥ
Dativegrāmegeyāya grāmegeyābhyām grāmegeyebhyaḥ
Ablativegrāmegeyāt grāmegeyābhyām grāmegeyebhyaḥ
Genitivegrāmegeyasya grāmegeyayoḥ grāmegeyāṇām
Locativegrāmegeye grāmegeyayoḥ grāmegeyeṣu

Compound grāmegeya -

Adverb -grāmegeyam -grāmegeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria