Declension table of ?grāmaśata

Deva

NeuterSingularDualPlural
Nominativegrāmaśatam grāmaśate grāmaśatāni
Vocativegrāmaśata grāmaśate grāmaśatāni
Accusativegrāmaśatam grāmaśate grāmaśatāni
Instrumentalgrāmaśatena grāmaśatābhyām grāmaśataiḥ
Dativegrāmaśatāya grāmaśatābhyām grāmaśatebhyaḥ
Ablativegrāmaśatāt grāmaśatābhyām grāmaśatebhyaḥ
Genitivegrāmaśatasya grāmaśatayoḥ grāmaśatānām
Locativegrāmaśate grāmaśatayoḥ grāmaśateṣu

Compound grāmaśata -

Adverb -grāmaśatam -grāmaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria