Declension table of ?grāmayājana

Deva

NeuterSingularDualPlural
Nominativegrāmayājanam grāmayājane grāmayājanāni
Vocativegrāmayājana grāmayājane grāmayājanāni
Accusativegrāmayājanam grāmayājane grāmayājanāni
Instrumentalgrāmayājanena grāmayājanābhyām grāmayājanaiḥ
Dativegrāmayājanāya grāmayājanābhyām grāmayājanebhyaḥ
Ablativegrāmayājanāt grāmayājanābhyām grāmayājanebhyaḥ
Genitivegrāmayājanasya grāmayājanayoḥ grāmayājanānām
Locativegrāmayājane grāmayājanayoḥ grāmayājaneṣu

Compound grāmayājana -

Adverb -grāmayājanam -grāmayājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria