Declension table of ?grāmayājaka

Deva

NeuterSingularDualPlural
Nominativegrāmayājakam grāmayājake grāmayājakāni
Vocativegrāmayājaka grāmayājake grāmayājakāni
Accusativegrāmayājakam grāmayājake grāmayājakāni
Instrumentalgrāmayājakena grāmayājakābhyām grāmayājakaiḥ
Dativegrāmayājakāya grāmayājakābhyām grāmayājakebhyaḥ
Ablativegrāmayājakāt grāmayājakābhyām grāmayājakebhyaḥ
Genitivegrāmayājakasya grāmayājakayoḥ grāmayājakānām
Locativegrāmayājake grāmayājakayoḥ grāmayājakeṣu

Compound grāmayājaka -

Adverb -grāmayājakam -grāmayājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria