Declension table of ?grāmayājaka

Deva

MasculineSingularDualPlural
Nominativegrāmayājakaḥ grāmayājakau grāmayājakāḥ
Vocativegrāmayājaka grāmayājakau grāmayājakāḥ
Accusativegrāmayājakam grāmayājakau grāmayājakān
Instrumentalgrāmayājakena grāmayājakābhyām grāmayājakaiḥ grāmayājakebhiḥ
Dativegrāmayājakāya grāmayājakābhyām grāmayājakebhyaḥ
Ablativegrāmayājakāt grāmayājakābhyām grāmayājakebhyaḥ
Genitivegrāmayājakasya grāmayājakayoḥ grāmayājakānām
Locativegrāmayājake grāmayājakayoḥ grāmayājakeṣu

Compound grāmayājaka -

Adverb -grāmayājakam -grāmayājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria