Declension table of ?grāmavatā

Deva

FeminineSingularDualPlural
Nominativegrāmavatā grāmavate grāmavatāḥ
Vocativegrāmavate grāmavate grāmavatāḥ
Accusativegrāmavatām grāmavate grāmavatāḥ
Instrumentalgrāmavatayā grāmavatābhyām grāmavatābhiḥ
Dativegrāmavatāyai grāmavatābhyām grāmavatābhyaḥ
Ablativegrāmavatāyāḥ grāmavatābhyām grāmavatābhyaḥ
Genitivegrāmavatāyāḥ grāmavatayoḥ grāmavatānām
Locativegrāmavatāyām grāmavatayoḥ grāmavatāsu

Adverb -grāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria