Declension table of ?grāmavat

Deva

NeuterSingularDualPlural
Nominativegrāmavat grāmavantī grāmavatī grāmavanti
Vocativegrāmavat grāmavantī grāmavatī grāmavanti
Accusativegrāmavat grāmavantī grāmavatī grāmavanti
Instrumentalgrāmavatā grāmavadbhyām grāmavadbhiḥ
Dativegrāmavate grāmavadbhyām grāmavadbhyaḥ
Ablativegrāmavataḥ grāmavadbhyām grāmavadbhyaḥ
Genitivegrāmavataḥ grāmavatoḥ grāmavatām
Locativegrāmavati grāmavatoḥ grāmavatsu

Adverb -grāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria