Declension table of ?grāmavat

Deva

MasculineSingularDualPlural
Nominativegrāmavān grāmavantau grāmavantaḥ
Vocativegrāmavan grāmavantau grāmavantaḥ
Accusativegrāmavantam grāmavantau grāmavataḥ
Instrumentalgrāmavatā grāmavadbhyām grāmavadbhiḥ
Dativegrāmavate grāmavadbhyām grāmavadbhyaḥ
Ablativegrāmavataḥ grāmavadbhyām grāmavadbhyaḥ
Genitivegrāmavataḥ grāmavatoḥ grāmavatām
Locativegrāmavati grāmavatoḥ grāmavatsu

Compound grāmavat -

Adverb -grāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria