Declension table of ?grāmavāstavya

Deva

MasculineSingularDualPlural
Nominativegrāmavāstavyaḥ grāmavāstavyau grāmavāstavyāḥ
Vocativegrāmavāstavya grāmavāstavyau grāmavāstavyāḥ
Accusativegrāmavāstavyam grāmavāstavyau grāmavāstavyān
Instrumentalgrāmavāstavyena grāmavāstavyābhyām grāmavāstavyaiḥ grāmavāstavyebhiḥ
Dativegrāmavāstavyāya grāmavāstavyābhyām grāmavāstavyebhyaḥ
Ablativegrāmavāstavyāt grāmavāstavyābhyām grāmavāstavyebhyaḥ
Genitivegrāmavāstavyasya grāmavāstavyayoḥ grāmavāstavyānām
Locativegrāmavāstavye grāmavāstavyayoḥ grāmavāstavyeṣu

Compound grāmavāstavya -

Adverb -grāmavāstavyam -grāmavāstavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria