Declension table of grāmavāsinī

Deva

FeminineSingularDualPlural
Nominativegrāmavāsinī grāmavāsinyau grāmavāsinyaḥ
Vocativegrāmavāsini grāmavāsinyau grāmavāsinyaḥ
Accusativegrāmavāsinīm grāmavāsinyau grāmavāsinīḥ
Instrumentalgrāmavāsinyā grāmavāsinībhyām grāmavāsinībhiḥ
Dativegrāmavāsinyai grāmavāsinībhyām grāmavāsinībhyaḥ
Ablativegrāmavāsinyāḥ grāmavāsinībhyām grāmavāsinībhyaḥ
Genitivegrāmavāsinyāḥ grāmavāsinyoḥ grāmavāsinīnām
Locativegrāmavāsinyām grāmavāsinyoḥ grāmavāsinīṣu

Compound grāmavāsini - grāmavāsinī -

Adverb -grāmavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria