Declension table of grāmavāsa

Deva

MasculineSingularDualPlural
Nominativegrāmavāsaḥ grāmavāsau grāmavāsāḥ
Vocativegrāmavāsa grāmavāsau grāmavāsāḥ
Accusativegrāmavāsam grāmavāsau grāmavāsān
Instrumentalgrāmavāsena grāmavāsābhyām grāmavāsaiḥ grāmavāsebhiḥ
Dativegrāmavāsāya grāmavāsābhyām grāmavāsebhyaḥ
Ablativegrāmavāsāt grāmavāsābhyām grāmavāsebhyaḥ
Genitivegrāmavāsasya grāmavāsayoḥ grāmavāsānām
Locativegrāmavāse grāmavāsayoḥ grāmavāseṣu

Compound grāmavāsa -

Adverb -grāmavāsam -grāmavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria