Declension table of ?grāmavṛddha

Deva

MasculineSingularDualPlural
Nominativegrāmavṛddhaḥ grāmavṛddhau grāmavṛddhāḥ
Vocativegrāmavṛddha grāmavṛddhau grāmavṛddhāḥ
Accusativegrāmavṛddham grāmavṛddhau grāmavṛddhān
Instrumentalgrāmavṛddhena grāmavṛddhābhyām grāmavṛddhaiḥ grāmavṛddhebhiḥ
Dativegrāmavṛddhāya grāmavṛddhābhyām grāmavṛddhebhyaḥ
Ablativegrāmavṛddhāt grāmavṛddhābhyām grāmavṛddhebhyaḥ
Genitivegrāmavṛddhasya grāmavṛddhayoḥ grāmavṛddhānām
Locativegrāmavṛddhe grāmavṛddhayoḥ grāmavṛddheṣu

Compound grāmavṛddha -

Adverb -grāmavṛddham -grāmavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria