Declension table of ?grāmasūkara

Deva

MasculineSingularDualPlural
Nominativegrāmasūkaraḥ grāmasūkarau grāmasūkarāḥ
Vocativegrāmasūkara grāmasūkarau grāmasūkarāḥ
Accusativegrāmasūkaram grāmasūkarau grāmasūkarān
Instrumentalgrāmasūkareṇa grāmasūkarābhyām grāmasūkaraiḥ grāmasūkarebhiḥ
Dativegrāmasūkarāya grāmasūkarābhyām grāmasūkarebhyaḥ
Ablativegrāmasūkarāt grāmasūkarābhyām grāmasūkarebhyaḥ
Genitivegrāmasūkarasya grāmasūkarayoḥ grāmasūkarāṇām
Locativegrāmasūkare grāmasūkarayoḥ grāmasūkareṣu

Compound grāmasūkara -

Adverb -grāmasūkaram -grāmasūkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria