Declension table of ?grāmasukha

Deva

NeuterSingularDualPlural
Nominativegrāmasukham grāmasukhe grāmasukhāni
Vocativegrāmasukha grāmasukhe grāmasukhāni
Accusativegrāmasukham grāmasukhe grāmasukhāni
Instrumentalgrāmasukhena grāmasukhābhyām grāmasukhaiḥ
Dativegrāmasukhāya grāmasukhābhyām grāmasukhebhyaḥ
Ablativegrāmasukhāt grāmasukhābhyām grāmasukhebhyaḥ
Genitivegrāmasukhasya grāmasukhayoḥ grāmasukhānām
Locativegrāmasukhe grāmasukhayoḥ grāmasukheṣu

Compound grāmasukha -

Adverb -grāmasukham -grāmasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria