Declension table of ?grāmastha

Deva

NeuterSingularDualPlural
Nominativegrāmastham grāmasthe grāmasthāni
Vocativegrāmastha grāmasthe grāmasthāni
Accusativegrāmastham grāmasthe grāmasthāni
Instrumentalgrāmasthena grāmasthābhyām grāmasthaiḥ
Dativegrāmasthāya grāmasthābhyām grāmasthebhyaḥ
Ablativegrāmasthāt grāmasthābhyām grāmasthebhyaḥ
Genitivegrāmasthasya grāmasthayoḥ grāmasthānām
Locativegrāmasthe grāmasthayoḥ grāmastheṣu

Compound grāmastha -

Adverb -grāmastham -grāmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria