Declension table of ?grāmastha

Deva

MasculineSingularDualPlural
Nominativegrāmasthaḥ grāmasthau grāmasthāḥ
Vocativegrāmastha grāmasthau grāmasthāḥ
Accusativegrāmastham grāmasthau grāmasthān
Instrumentalgrāmasthena grāmasthābhyām grāmasthaiḥ grāmasthebhiḥ
Dativegrāmasthāya grāmasthābhyām grāmasthebhyaḥ
Ablativegrāmasthāt grāmasthābhyām grāmasthebhyaḥ
Genitivegrāmasthasya grāmasthayoḥ grāmasthānām
Locativegrāmasthe grāmasthayoḥ grāmastheṣu

Compound grāmastha -

Adverb -grāmastham -grāmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria