Declension table of ?grāmasiṃha

Deva

MasculineSingularDualPlural
Nominativegrāmasiṃhaḥ grāmasiṃhau grāmasiṃhāḥ
Vocativegrāmasiṃha grāmasiṃhau grāmasiṃhāḥ
Accusativegrāmasiṃham grāmasiṃhau grāmasiṃhān
Instrumentalgrāmasiṃhena grāmasiṃhābhyām grāmasiṃhaiḥ grāmasiṃhebhiḥ
Dativegrāmasiṃhāya grāmasiṃhābhyām grāmasiṃhebhyaḥ
Ablativegrāmasiṃhāt grāmasiṃhābhyām grāmasiṃhebhyaḥ
Genitivegrāmasiṃhasya grāmasiṃhayoḥ grāmasiṃhānām
Locativegrāmasiṃhe grāmasiṃhayoḥ grāmasiṃheṣu

Compound grāmasiṃha -

Adverb -grāmasiṃham -grāmasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria