Declension table of ?grāmasaṅkara

Deva

MasculineSingularDualPlural
Nominativegrāmasaṅkaraḥ grāmasaṅkarau grāmasaṅkarāḥ
Vocativegrāmasaṅkara grāmasaṅkarau grāmasaṅkarāḥ
Accusativegrāmasaṅkaram grāmasaṅkarau grāmasaṅkarān
Instrumentalgrāmasaṅkareṇa grāmasaṅkarābhyām grāmasaṅkaraiḥ grāmasaṅkarebhiḥ
Dativegrāmasaṅkarāya grāmasaṅkarābhyām grāmasaṅkarebhyaḥ
Ablativegrāmasaṅkarāt grāmasaṅkarābhyām grāmasaṅkarebhyaḥ
Genitivegrāmasaṅkarasya grāmasaṅkarayoḥ grāmasaṅkarāṇām
Locativegrāmasaṅkare grāmasaṅkarayoḥ grāmasaṅkareṣu

Compound grāmasaṅkara -

Adverb -grāmasaṅkaram -grāmasaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria