Declension table of ?grāmasaṅgha

Deva

MasculineSingularDualPlural
Nominativegrāmasaṅghaḥ grāmasaṅghau grāmasaṅghāḥ
Vocativegrāmasaṅgha grāmasaṅghau grāmasaṅghāḥ
Accusativegrāmasaṅgham grāmasaṅghau grāmasaṅghān
Instrumentalgrāmasaṅghena grāmasaṅghābhyām grāmasaṅghaiḥ grāmasaṅghebhiḥ
Dativegrāmasaṅghāya grāmasaṅghābhyām grāmasaṅghebhyaḥ
Ablativegrāmasaṅghāt grāmasaṅghābhyām grāmasaṅghebhyaḥ
Genitivegrāmasaṅghasya grāmasaṅghayoḥ grāmasaṅghānām
Locativegrāmasaṅghe grāmasaṅghayoḥ grāmasaṅgheṣu

Compound grāmasaṅgha -

Adverb -grāmasaṅgham -grāmasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria