Declension table of ?grāmapuruṣa

Deva

MasculineSingularDualPlural
Nominativegrāmapuruṣaḥ grāmapuruṣau grāmapuruṣāḥ
Vocativegrāmapuruṣa grāmapuruṣau grāmapuruṣāḥ
Accusativegrāmapuruṣam grāmapuruṣau grāmapuruṣān
Instrumentalgrāmapuruṣeṇa grāmapuruṣābhyām grāmapuruṣaiḥ grāmapuruṣebhiḥ
Dativegrāmapuruṣāya grāmapuruṣābhyām grāmapuruṣebhyaḥ
Ablativegrāmapuruṣāt grāmapuruṣābhyām grāmapuruṣebhyaḥ
Genitivegrāmapuruṣasya grāmapuruṣayoḥ grāmapuruṣāṇām
Locativegrāmapuruṣe grāmapuruṣayoḥ grāmapuruṣeṣu

Compound grāmapuruṣa -

Adverb -grāmapuruṣam -grāmapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria