Declension table of ?grāmapreṣya

Deva

MasculineSingularDualPlural
Nominativegrāmapreṣyaḥ grāmapreṣyau grāmapreṣyāḥ
Vocativegrāmapreṣya grāmapreṣyau grāmapreṣyāḥ
Accusativegrāmapreṣyam grāmapreṣyau grāmapreṣyān
Instrumentalgrāmapreṣyeṇa grāmapreṣyābhyām grāmapreṣyaiḥ grāmapreṣyebhiḥ
Dativegrāmapreṣyāya grāmapreṣyābhyām grāmapreṣyebhyaḥ
Ablativegrāmapreṣyāt grāmapreṣyābhyām grāmapreṣyebhyaḥ
Genitivegrāmapreṣyasya grāmapreṣyayoḥ grāmapreṣyāṇām
Locativegrāmapreṣye grāmapreṣyayoḥ grāmapreṣyeṣu

Compound grāmapreṣya -

Adverb -grāmapreṣyam -grāmapreṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria