Declension table of ?grāmapiṣṭa

Deva

MasculineSingularDualPlural
Nominativegrāmapiṣṭaḥ grāmapiṣṭau grāmapiṣṭāḥ
Vocativegrāmapiṣṭa grāmapiṣṭau grāmapiṣṭāḥ
Accusativegrāmapiṣṭam grāmapiṣṭau grāmapiṣṭān
Instrumentalgrāmapiṣṭena grāmapiṣṭābhyām grāmapiṣṭaiḥ grāmapiṣṭebhiḥ
Dativegrāmapiṣṭāya grāmapiṣṭābhyām grāmapiṣṭebhyaḥ
Ablativegrāmapiṣṭāt grāmapiṣṭābhyām grāmapiṣṭebhyaḥ
Genitivegrāmapiṣṭasya grāmapiṣṭayoḥ grāmapiṣṭānām
Locativegrāmapiṣṭe grāmapiṣṭayoḥ grāmapiṣṭeṣu

Compound grāmapiṣṭa -

Adverb -grāmapiṣṭam -grāmapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria