Declension table of ?grāmapati

Deva

MasculineSingularDualPlural
Nominativegrāmapatiḥ grāmapatī grāmapatayaḥ
Vocativegrāmapate grāmapatī grāmapatayaḥ
Accusativegrāmapatim grāmapatī grāmapatīn
Instrumentalgrāmapatinā grāmapatibhyām grāmapatibhiḥ
Dativegrāmapataye grāmapatibhyām grāmapatibhyaḥ
Ablativegrāmapateḥ grāmapatibhyām grāmapatibhyaḥ
Genitivegrāmapateḥ grāmapatyoḥ grāmapatīnām
Locativegrāmapatau grāmapatyoḥ grāmapatiṣu

Compound grāmapati -

Adverb -grāmapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria