Declension table of ?grāmapālaka

Deva

MasculineSingularDualPlural
Nominativegrāmapālakaḥ grāmapālakau grāmapālakāḥ
Vocativegrāmapālaka grāmapālakau grāmapālakāḥ
Accusativegrāmapālakam grāmapālakau grāmapālakān
Instrumentalgrāmapālakena grāmapālakābhyām grāmapālakaiḥ grāmapālakebhiḥ
Dativegrāmapālakāya grāmapālakābhyām grāmapālakebhyaḥ
Ablativegrāmapālakāt grāmapālakābhyām grāmapālakebhyaḥ
Genitivegrāmapālakasya grāmapālakayoḥ grāmapālakānām
Locativegrāmapālake grāmapālakayoḥ grāmapālakeṣu

Compound grāmapālaka -

Adverb -grāmapālakam -grāmapālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria