Declension table of ?grāmapāla

Deva

MasculineSingularDualPlural
Nominativegrāmapālaḥ grāmapālau grāmapālāḥ
Vocativegrāmapāla grāmapālau grāmapālāḥ
Accusativegrāmapālam grāmapālau grāmapālān
Instrumentalgrāmapālena grāmapālābhyām grāmapālaiḥ grāmapālebhiḥ
Dativegrāmapālāya grāmapālābhyām grāmapālebhyaḥ
Ablativegrāmapālāt grāmapālābhyām grāmapālebhyaḥ
Genitivegrāmapālasya grāmapālayoḥ grāmapālānām
Locativegrāmapāle grāmapālayoḥ grāmapāleṣu

Compound grāmapāla -

Adverb -grāmapālam -grāmapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria