Declension table of ?grāmanivāsinī

Deva

FeminineSingularDualPlural
Nominativegrāmanivāsinī grāmanivāsinyau grāmanivāsinyaḥ
Vocativegrāmanivāsini grāmanivāsinyau grāmanivāsinyaḥ
Accusativegrāmanivāsinīm grāmanivāsinyau grāmanivāsinīḥ
Instrumentalgrāmanivāsinyā grāmanivāsinībhyām grāmanivāsinībhiḥ
Dativegrāmanivāsinyai grāmanivāsinībhyām grāmanivāsinībhyaḥ
Ablativegrāmanivāsinyāḥ grāmanivāsinībhyām grāmanivāsinībhyaḥ
Genitivegrāmanivāsinyāḥ grāmanivāsinyoḥ grāmanivāsinīnām
Locativegrāmanivāsinyām grāmanivāsinyoḥ grāmanivāsinīṣu

Compound grāmanivāsini - grāmanivāsinī -

Adverb -grāmanivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria