Declension table of ?grāmanivāsin

Deva

NeuterSingularDualPlural
Nominativegrāmanivāsi grāmanivāsinī grāmanivāsīni
Vocativegrāmanivāsin grāmanivāsi grāmanivāsinī grāmanivāsīni
Accusativegrāmanivāsi grāmanivāsinī grāmanivāsīni
Instrumentalgrāmanivāsinā grāmanivāsibhyām grāmanivāsibhiḥ
Dativegrāmanivāsine grāmanivāsibhyām grāmanivāsibhyaḥ
Ablativegrāmanivāsinaḥ grāmanivāsibhyām grāmanivāsibhyaḥ
Genitivegrāmanivāsinaḥ grāmanivāsinoḥ grāmanivāsinām
Locativegrāmanivāsini grāmanivāsinoḥ grāmanivāsiṣu

Compound grāmanivāsi -

Adverb -grāmanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria