Declension table of ?grāmamahiṣī

Deva

FeminineSingularDualPlural
Nominativegrāmamahiṣī grāmamahiṣyau grāmamahiṣyaḥ
Vocativegrāmamahiṣi grāmamahiṣyau grāmamahiṣyaḥ
Accusativegrāmamahiṣīm grāmamahiṣyau grāmamahiṣīḥ
Instrumentalgrāmamahiṣyā grāmamahiṣībhyām grāmamahiṣībhiḥ
Dativegrāmamahiṣyai grāmamahiṣībhyām grāmamahiṣībhyaḥ
Ablativegrāmamahiṣyāḥ grāmamahiṣībhyām grāmamahiṣībhyaḥ
Genitivegrāmamahiṣyāḥ grāmamahiṣyoḥ grāmamahiṣīṇām
Locativegrāmamahiṣyām grāmamahiṣyoḥ grāmamahiṣīṣu

Compound grāmamahiṣi - grāmamahiṣī -

Adverb -grāmamahiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria