Declension table of ?grāmamṛga

Deva

MasculineSingularDualPlural
Nominativegrāmamṛgaḥ grāmamṛgau grāmamṛgāḥ
Vocativegrāmamṛga grāmamṛgau grāmamṛgāḥ
Accusativegrāmamṛgam grāmamṛgau grāmamṛgān
Instrumentalgrāmamṛgeṇa grāmamṛgābhyām grāmamṛgaiḥ grāmamṛgebhiḥ
Dativegrāmamṛgāya grāmamṛgābhyām grāmamṛgebhyaḥ
Ablativegrāmamṛgāt grāmamṛgābhyām grāmamṛgebhyaḥ
Genitivegrāmamṛgasya grāmamṛgayoḥ grāmamṛgāṇām
Locativegrāmamṛge grāmamṛgayoḥ grāmamṛgeṣu

Compound grāmamṛga -

Adverb -grāmamṛgam -grāmamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria