Declension table of ?grāmaluṇṭhana

Deva

NeuterSingularDualPlural
Nominativegrāmaluṇṭhanam grāmaluṇṭhane grāmaluṇṭhanāni
Vocativegrāmaluṇṭhana grāmaluṇṭhane grāmaluṇṭhanāni
Accusativegrāmaluṇṭhanam grāmaluṇṭhane grāmaluṇṭhanāni
Instrumentalgrāmaluṇṭhanena grāmaluṇṭhanābhyām grāmaluṇṭhanaiḥ
Dativegrāmaluṇṭhanāya grāmaluṇṭhanābhyām grāmaluṇṭhanebhyaḥ
Ablativegrāmaluṇṭhanāt grāmaluṇṭhanābhyām grāmaluṇṭhanebhyaḥ
Genitivegrāmaluṇṭhanasya grāmaluṇṭhanayoḥ grāmaluṇṭhanānām
Locativegrāmaluṇṭhane grāmaluṇṭhanayoḥ grāmaluṇṭhaneṣu

Compound grāmaluṇṭhana -

Adverb -grāmaluṇṭhanam -grāmaluṇṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria