Declension table of ?grāmalekhaka

Deva

MasculineSingularDualPlural
Nominativegrāmalekhakaḥ grāmalekhakau grāmalekhakāḥ
Vocativegrāmalekhaka grāmalekhakau grāmalekhakāḥ
Accusativegrāmalekhakam grāmalekhakau grāmalekhakān
Instrumentalgrāmalekhakena grāmalekhakābhyām grāmalekhakaiḥ grāmalekhakebhiḥ
Dativegrāmalekhakāya grāmalekhakābhyām grāmalekhakebhyaḥ
Ablativegrāmalekhakāt grāmalekhakābhyām grāmalekhakebhyaḥ
Genitivegrāmalekhakasya grāmalekhakayoḥ grāmalekhakānām
Locativegrāmalekhake grāmalekhakayoḥ grāmalekhakeṣu

Compound grāmalekhaka -

Adverb -grāmalekhakam -grāmalekhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria