Declension table of ?grāmakroḍa

Deva

MasculineSingularDualPlural
Nominativegrāmakroḍaḥ grāmakroḍau grāmakroḍāḥ
Vocativegrāmakroḍa grāmakroḍau grāmakroḍāḥ
Accusativegrāmakroḍam grāmakroḍau grāmakroḍān
Instrumentalgrāmakroḍena grāmakroḍābhyām grāmakroḍaiḥ grāmakroḍebhiḥ
Dativegrāmakroḍāya grāmakroḍābhyām grāmakroḍebhyaḥ
Ablativegrāmakroḍāt grāmakroḍābhyām grāmakroḍebhyaḥ
Genitivegrāmakroḍasya grāmakroḍayoḥ grāmakroḍānām
Locativegrāmakroḍe grāmakroḍayoḥ grāmakroḍeṣu

Compound grāmakroḍa -

Adverb -grāmakroḍam -grāmakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria